A 159-6 Daśamahāvidyānirṇaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 159/6
Title: Daśamahāvidyānirṇaya
Dimensions: 25.5 x 10 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/148
Remarks:


Reel No. A 159-6 Inventory No. 16825

Title Daśamahāvidyānirṇaya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete; faded and marginal damages

Size 25.5 x 10.0 cm

Folios 40

Lines per Folio 10–13

Foliation figures in lower right-hand margin of the verso under the word rāma

Scribe kṛpārāma ?

Place of Deposit NAK

Accession No. 1/148

Manuscript Features

On the exp. 2 is written atha dvāviṃśatyakṣarī śāpoddhāraḥ ||

oṃ ghorarūpe dakṣiṇe siddhiṃ kuru2 kālike mamābhiṣṭaṃ phalaṃ śīfhraṃ dehi draviṇaṃ māpadaṃ svāhā || iti maṃtraḥ || ||

Excerpts

Beginning

śrī(ga)ṇeśāya namaḥ || || 

manuja śiśuvataṃ sā prasphu[[ra]]d dehabhāṣā

jitatimiravilāsā saṃstuvat kī(2)rttivāsā

janakavananivāsā mukta(cūdā)ṭtahāsā

vihitavibudhadā[[sā]] pātu vaḥ kālikā sā 1

(2) athādau daśamahāvidyāyāḥ nirṇayo yathā cāmuṇḍātaṃtre

kālī tārā mahāvidyā ṣoḍaśī bhuvane(4)śvarī

bhairavī chinnamastā ca vidyā dhūmāvatī tathā (fol. 1v1–4)

End

appayitvāṃjaliṃ mūrddhni paṃditān prārthayāmy ahaṃ ||

nyūnātiriktaṃ ya(8)c chāstre śodhanīyaṃ vicakṣaṇaiḥ || || 

samāptim akaro (!) nyūnaṃ daśavidyāsunirṇayaḥ || 

sādhakānāṃ hitā(9)rthāya kṛpārāmo mudānvitaḥ || (fol. 40v7–9)

Colophon

iti śrīmat tarkapaṃcānana prāṇanāthabhaṭṭācāryyātma⟪ka⟫ja śrī(10)///‥r(!)viracitāyāṃ daśamahā///maṃtrakathanaṃ nāma daśamaḥ prakaraṇaṃ samāptaṃ  (fol. 40v9–10)

Microfilm Details

Reel No. A 159/6

Date of Filming 12-10-1971

Exposures 43

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 05-03-2007

Bibliography