A 159-6 Daśamahāvidyānirṇaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 159/6
Title: Daśamahāvidyānirṇaya
Dimensions: 25.5 x 10 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/148
Remarks:
Reel No. A 159-6 Inventory No. 16825
Title Daśamahāvidyānirṇaya
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete; faded and marginal damages
Size 25.5 x 10.0 cm
Folios 40
Lines per Folio 10–13
Foliation figures in lower right-hand margin of the verso under the word rāma
Scribe kṛpārāma ?
Place of Deposit NAK
Accession No. 1/148
Manuscript Features
On the exp. 2 is written atha dvāviṃśatyakṣarī śāpoddhāraḥ ||
oṃ ghorarūpe dakṣiṇe siddhiṃ kuru2 kālike mamābhiṣṭaṃ phalaṃ śīfhraṃ dehi draviṇaṃ māpadaṃ svāhā || iti maṃtraḥ || ||
Excerpts
Beginning
śrī(ga)ṇeśāya namaḥ || ||
manuja śiśuvataṃ sā prasphu[[ra]]d dehabhāṣā
jitatimiravilāsā saṃstuvat kī(2)rttivāsā
janakavananivāsā mukta(cūdā)ṭtahāsā
vihitavibudhadā[[sā]] pātu vaḥ kālikā sā 1
(2) athādau daśamahāvidyāyāḥ nirṇayo yathā cāmuṇḍātaṃtre
kālī tārā mahāvidyā ṣoḍaśī bhuvane(4)śvarī
bhairavī chinnamastā ca vidyā dhūmāvatī tathā (fol. 1v1–4)
End
appayitvāṃjaliṃ mūrddhni paṃditān prārthayāmy ahaṃ ||
nyūnātiriktaṃ ya(8)c chāstre śodhanīyaṃ vicakṣaṇaiḥ || ||
samāptim akaro (!) nyūnaṃ daśavidyāsunirṇayaḥ ||
sādhakānāṃ hitā(9)rthāya kṛpārāmo mudānvitaḥ || (fol. 40v7–9)
Colophon
iti śrīmat tarkapaṃcānana prāṇanāthabhaṭṭācāryyātma⟪ka⟫ja śrī(10)///‥r(!)viracitāyāṃ daśamahā///maṃtrakathanaṃ nāma daśamaḥ prakaraṇaṃ samāptaṃ (fol. 40v9–10)
Microfilm Details
Reel No. A 159/6
Date of Filming 12-10-1971
Exposures 43
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 05-03-2007
Bibliography